Declension table of phaṇi

Deva

MasculineSingularDualPlural
Nominativephaṇiḥ phaṇī phaṇayaḥ
Vocativephaṇe phaṇī phaṇayaḥ
Accusativephaṇim phaṇī phaṇīn
Instrumentalphaṇinā phaṇibhyām phaṇibhiḥ
Dativephaṇaye phaṇibhyām phaṇibhyaḥ
Ablativephaṇeḥ phaṇibhyām phaṇibhyaḥ
Genitivephaṇeḥ phaṇyoḥ phaṇīnām
Locativephaṇau phaṇyoḥ phaṇiṣu

Compound phaṇi -

Adverb -phaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria