Declension table of ?phaṇaśreṇī

Deva

FeminineSingularDualPlural
Nominativephaṇaśreṇī phaṇaśreṇyau phaṇaśreṇyaḥ
Vocativephaṇaśreṇi phaṇaśreṇyau phaṇaśreṇyaḥ
Accusativephaṇaśreṇīm phaṇaśreṇyau phaṇaśreṇīḥ
Instrumentalphaṇaśreṇyā phaṇaśreṇībhyām phaṇaśreṇībhiḥ
Dativephaṇaśreṇyai phaṇaśreṇībhyām phaṇaśreṇībhyaḥ
Ablativephaṇaśreṇyāḥ phaṇaśreṇībhyām phaṇaśreṇībhyaḥ
Genitivephaṇaśreṇyāḥ phaṇaśreṇyoḥ phaṇaśreṇīnām
Locativephaṇaśreṇyām phaṇaśreṇyoḥ phaṇaśreṇīṣu

Compound phaṇaśreṇi - phaṇaśreṇī -

Adverb -phaṇaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria