Declension table of ?phaṇastha

Deva

MasculineSingularDualPlural
Nominativephaṇasthaḥ phaṇasthau phaṇasthāḥ
Vocativephaṇastha phaṇasthau phaṇasthāḥ
Accusativephaṇastham phaṇasthau phaṇasthān
Instrumentalphaṇasthena phaṇasthābhyām phaṇasthaiḥ phaṇasthebhiḥ
Dativephaṇasthāya phaṇasthābhyām phaṇasthebhyaḥ
Ablativephaṇasthāt phaṇasthābhyām phaṇasthebhyaḥ
Genitivephaṇasthasya phaṇasthayoḥ phaṇasthānām
Locativephaṇasthe phaṇasthayoḥ phaṇastheṣu

Compound phaṇastha -

Adverb -phaṇastham -phaṇasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria