Declension table of ?phaṇamaṇḍala

Deva

NeuterSingularDualPlural
Nominativephaṇamaṇḍalam phaṇamaṇḍale phaṇamaṇḍalāni
Vocativephaṇamaṇḍala phaṇamaṇḍale phaṇamaṇḍalāni
Accusativephaṇamaṇḍalam phaṇamaṇḍale phaṇamaṇḍalāni
Instrumentalphaṇamaṇḍalena phaṇamaṇḍalābhyām phaṇamaṇḍalaiḥ
Dativephaṇamaṇḍalāya phaṇamaṇḍalābhyām phaṇamaṇḍalebhyaḥ
Ablativephaṇamaṇḍalāt phaṇamaṇḍalābhyām phaṇamaṇḍalebhyaḥ
Genitivephaṇamaṇḍalasya phaṇamaṇḍalayoḥ phaṇamaṇḍalānām
Locativephaṇamaṇḍale phaṇamaṇḍalayoḥ phaṇamaṇḍaleṣu

Compound phaṇamaṇḍala -

Adverb -phaṇamaṇḍalam -phaṇamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria