Declension table of ?phaṇāphalaka

Deva

NeuterSingularDualPlural
Nominativephaṇāphalakam phaṇāphalake phaṇāphalakāni
Vocativephaṇāphalaka phaṇāphalake phaṇāphalakāni
Accusativephaṇāphalakam phaṇāphalake phaṇāphalakāni
Instrumentalphaṇāphalakena phaṇāphalakābhyām phaṇāphalakaiḥ
Dativephaṇāphalakāya phaṇāphalakābhyām phaṇāphalakebhyaḥ
Ablativephaṇāphalakāt phaṇāphalakābhyām phaṇāphalakebhyaḥ
Genitivephaṇāphalakasya phaṇāphalakayoḥ phaṇāphalakānām
Locativephaṇāphalake phaṇāphalakayoḥ phaṇāphalakeṣu

Compound phaṇāphalaka -

Adverb -phaṇāphalakam -phaṇāphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria