Declension table of ?phaṇāmaṇisahasraruc

Deva

FeminineSingularDualPlural
Nominativephaṇāmaṇisahasraruk phaṇāmaṇisahasrarucau phaṇāmaṇisahasrarucaḥ
Vocativephaṇāmaṇisahasraruk phaṇāmaṇisahasrarucau phaṇāmaṇisahasrarucaḥ
Accusativephaṇāmaṇisahasrarucam phaṇāmaṇisahasrarucau phaṇāmaṇisahasrarucaḥ
Instrumentalphaṇāmaṇisahasrarucā phaṇāmaṇisahasrarugbhyām phaṇāmaṇisahasrarugbhiḥ
Dativephaṇāmaṇisahasraruce phaṇāmaṇisahasrarugbhyām phaṇāmaṇisahasrarugbhyaḥ
Ablativephaṇāmaṇisahasrarucaḥ phaṇāmaṇisahasrarugbhyām phaṇāmaṇisahasrarugbhyaḥ
Genitivephaṇāmaṇisahasrarucaḥ phaṇāmaṇisahasrarucoḥ phaṇāmaṇisahasrarucām
Locativephaṇāmaṇisahasraruci phaṇāmaṇisahasrarucoḥ phaṇāmaṇisahasrarukṣu

Compound phaṇāmaṇisahasraruk -

Adverb -phaṇāmaṇisahasraruk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria