Declension table of ?phaṇākara

Deva

MasculineSingularDualPlural
Nominativephaṇākaraḥ phaṇākarau phaṇākarāḥ
Vocativephaṇākara phaṇākarau phaṇākarāḥ
Accusativephaṇākaram phaṇākarau phaṇākarān
Instrumentalphaṇākareṇa phaṇākarābhyām phaṇākaraiḥ phaṇākarebhiḥ
Dativephaṇākarāya phaṇākarābhyām phaṇākarebhyaḥ
Ablativephaṇākarāt phaṇākarābhyām phaṇākarebhyaḥ
Genitivephaṇākarasya phaṇākarayoḥ phaṇākarāṇām
Locativephaṇākare phaṇākarayoḥ phaṇākareṣu

Compound phaṇākara -

Adverb -phaṇākaram -phaṇākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria