Declension table of ?phaṇābhara

Deva

MasculineSingularDualPlural
Nominativephaṇābharaḥ phaṇābharau phaṇābharāḥ
Vocativephaṇābhara phaṇābharau phaṇābharāḥ
Accusativephaṇābharam phaṇābharau phaṇābharān
Instrumentalphaṇābhareṇa phaṇābharābhyām phaṇābharaiḥ phaṇābharebhiḥ
Dativephaṇābharāya phaṇābharābhyām phaṇābharebhyaḥ
Ablativephaṇābharāt phaṇābharābhyām phaṇābharebhyaḥ
Genitivephaṇābharasya phaṇābharayoḥ phaṇābharāṇām
Locativephaṇābhare phaṇābharayoḥ phaṇābhareṣu

Compound phaṇābhara -

Adverb -phaṇābharam -phaṇābharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria