Declension table of phaṇḍa

Deva

MasculineSingularDualPlural
Nominativephaṇḍaḥ phaṇḍau phaṇḍāḥ
Vocativephaṇḍa phaṇḍau phaṇḍāḥ
Accusativephaṇḍam phaṇḍau phaṇḍān
Instrumentalphaṇḍena phaṇḍābhyām phaṇḍaiḥ phaṇḍebhiḥ
Dativephaṇḍāya phaṇḍābhyām phaṇḍebhyaḥ
Ablativephaṇḍāt phaṇḍābhyām phaṇḍebhyaḥ
Genitivephaṇḍasya phaṇḍayoḥ phaṇḍānām
Locativephaṇḍe phaṇḍayoḥ phaṇḍeṣu

Compound phaṇḍa -

Adverb -phaṇḍam -phaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria