Declension table of ?peśīkṛta

Deva

MasculineSingularDualPlural
Nominativepeśīkṛtaḥ peśīkṛtau peśīkṛtāḥ
Vocativepeśīkṛta peśīkṛtau peśīkṛtāḥ
Accusativepeśīkṛtam peśīkṛtau peśīkṛtān
Instrumentalpeśīkṛtena peśīkṛtābhyām peśīkṛtaiḥ peśīkṛtebhiḥ
Dativepeśīkṛtāya peśīkṛtābhyām peśīkṛtebhyaḥ
Ablativepeśīkṛtāt peśīkṛtābhyām peśīkṛtebhyaḥ
Genitivepeśīkṛtasya peśīkṛtayoḥ peśīkṛtānām
Locativepeśīkṛte peśīkṛtayoḥ peśīkṛteṣu

Compound peśīkṛta -

Adverb -peśīkṛtam -peśīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria