Declension table of ?peśi

Deva

FeminineSingularDualPlural
Nominativepeśiḥ peśī peśayaḥ
Vocativepeśe peśī peśayaḥ
Accusativepeśim peśī peśīḥ
Instrumentalpeśyā peśibhyām peśibhiḥ
Dativepeśyai peśaye peśibhyām peśibhyaḥ
Ablativepeśyāḥ peśeḥ peśibhyām peśibhyaḥ
Genitivepeśyāḥ peśeḥ peśyoḥ peśīnām
Locativepeśyām peśau peśyoḥ peśiṣu

Compound peśi -

Adverb -peśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria