Declension table of ?peśasvat

Deva

MasculineSingularDualPlural
Nominativepeśasvān peśasvantau peśasvantaḥ
Vocativepeśasvan peśasvantau peśasvantaḥ
Accusativepeśasvantam peśasvantau peśasvataḥ
Instrumentalpeśasvatā peśasvadbhyām peśasvadbhiḥ
Dativepeśasvate peśasvadbhyām peśasvadbhyaḥ
Ablativepeśasvataḥ peśasvadbhyām peśasvadbhyaḥ
Genitivepeśasvataḥ peśasvatoḥ peśasvatām
Locativepeśasvati peśasvatoḥ peśasvatsu

Compound peśasvat -

Adverb -peśasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria