Declension table of peśalatva

Deva

NeuterSingularDualPlural
Nominativepeśalatvam peśalatve peśalatvāni
Vocativepeśalatva peśalatve peśalatvāni
Accusativepeśalatvam peśalatve peśalatvāni
Instrumentalpeśalatvena peśalatvābhyām peśalatvaiḥ
Dativepeśalatvāya peśalatvābhyām peśalatvebhyaḥ
Ablativepeśalatvāt peśalatvābhyām peśalatvebhyaḥ
Genitivepeśalatvasya peśalatvayoḥ peśalatvānām
Locativepeśalatve peśalatvayoḥ peśalatveṣu

Compound peśalatva -

Adverb -peśalatvam -peśalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria