Declension table of ?peśalamadhya

Deva

NeuterSingularDualPlural
Nominativepeśalamadhyam peśalamadhye peśalamadhyāni
Vocativepeśalamadhya peśalamadhye peśalamadhyāni
Accusativepeśalamadhyam peśalamadhye peśalamadhyāni
Instrumentalpeśalamadhyena peśalamadhyābhyām peśalamadhyaiḥ
Dativepeśalamadhyāya peśalamadhyābhyām peśalamadhyebhyaḥ
Ablativepeśalamadhyāt peśalamadhyābhyām peśalamadhyebhyaḥ
Genitivepeśalamadhyasya peśalamadhyayoḥ peśalamadhyānām
Locativepeśalamadhye peśalamadhyayoḥ peśalamadhyeṣu

Compound peśalamadhya -

Adverb -peśalamadhyam -peśalamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria