Declension table of ?peśalākṣa

Deva

NeuterSingularDualPlural
Nominativepeśalākṣam peśalākṣe peśalākṣāṇi
Vocativepeśalākṣa peśalākṣe peśalākṣāṇi
Accusativepeśalākṣam peśalākṣe peśalākṣāṇi
Instrumentalpeśalākṣeṇa peśalākṣābhyām peśalākṣaiḥ
Dativepeśalākṣāya peśalākṣābhyām peśalākṣebhyaḥ
Ablativepeśalākṣāt peśalākṣābhyām peśalākṣebhyaḥ
Genitivepeśalākṣasya peśalākṣayoḥ peśalākṣāṇām
Locativepeśalākṣe peśalākṣayoḥ peśalākṣeṣu

Compound peśalākṣa -

Adverb -peśalākṣam -peśalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria