Declension table of ?peśalākṣa

Deva

MasculineSingularDualPlural
Nominativepeśalākṣaḥ peśalākṣau peśalākṣāḥ
Vocativepeśalākṣa peśalākṣau peśalākṣāḥ
Accusativepeśalākṣam peśalākṣau peśalākṣān
Instrumentalpeśalākṣeṇa peśalākṣābhyām peśalākṣaiḥ peśalākṣebhiḥ
Dativepeśalākṣāya peśalākṣābhyām peśalākṣebhyaḥ
Ablativepeśalākṣāt peśalākṣābhyām peśalākṣebhyaḥ
Genitivepeśalākṣasya peśalākṣayoḥ peśalākṣāṇām
Locativepeśalākṣe peśalākṣayoḥ peśalākṣeṣu

Compound peśalākṣa -

Adverb -peśalākṣam -peśalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria