Declension table of ?petva

Deva

NeuterSingularDualPlural
Nominativepetvam petve petvāni
Vocativepetva petve petvāni
Accusativepetvam petve petvāni
Instrumentalpetvena petvābhyām petvaiḥ
Dativepetvāya petvābhyām petvebhyaḥ
Ablativepetvāt petvābhyām petvebhyaḥ
Genitivepetvasya petvayoḥ petvānām
Locativepetve petvayoḥ petveṣu

Compound petva -

Adverb -petvam -petvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria