Declension table of ?peralasthalamāhātmya

Deva

NeuterSingularDualPlural
Nominativeperalasthalamāhātmyam peralasthalamāhātmye peralasthalamāhātmyāni
Vocativeperalasthalamāhātmya peralasthalamāhātmye peralasthalamāhātmyāni
Accusativeperalasthalamāhātmyam peralasthalamāhātmye peralasthalamāhātmyāni
Instrumentalperalasthalamāhātmyena peralasthalamāhātmyābhyām peralasthalamāhātmyaiḥ
Dativeperalasthalamāhātmyāya peralasthalamāhātmyābhyām peralasthalamāhātmyebhyaḥ
Ablativeperalasthalamāhātmyāt peralasthalamāhātmyābhyām peralasthalamāhātmyebhyaḥ
Genitiveperalasthalamāhātmyasya peralasthalamāhātmyayoḥ peralasthalamāhātmyānām
Locativeperalasthalamāhātmye peralasthalamāhātmyayoḥ peralasthalamāhātmyeṣu

Compound peralasthalamāhātmya -

Adverb -peralasthalamāhātmyam -peralasthalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria