Declension table of ?pepīyamāna

Deva

NeuterSingularDualPlural
Nominativepepīyamānam pepīyamāne pepīyamānāni
Vocativepepīyamāna pepīyamāne pepīyamānāni
Accusativepepīyamānam pepīyamāne pepīyamānāni
Instrumentalpepīyamānena pepīyamānābhyām pepīyamānaiḥ
Dativepepīyamānāya pepīyamānābhyām pepīyamānebhyaḥ
Ablativepepīyamānāt pepīyamānābhyām pepīyamānebhyaḥ
Genitivepepīyamānasya pepīyamānayoḥ pepīyamānānām
Locativepepīyamāne pepīyamānayoḥ pepīyamāneṣu

Compound pepīyamāna -

Adverb -pepīyamānam -pepīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria