Declension table of ?pepīyamāna

Deva

MasculineSingularDualPlural
Nominativepepīyamānaḥ pepīyamānau pepīyamānāḥ
Vocativepepīyamāna pepīyamānau pepīyamānāḥ
Accusativepepīyamānam pepīyamānau pepīyamānān
Instrumentalpepīyamānena pepīyamānābhyām pepīyamānaiḥ pepīyamānebhiḥ
Dativepepīyamānāya pepīyamānābhyām pepīyamānebhyaḥ
Ablativepepīyamānāt pepīyamānābhyām pepīyamānebhyaḥ
Genitivepepīyamānasya pepīyamānayoḥ pepīyamānānām
Locativepepīyamāne pepīyamānayoḥ pepīyamāneṣu

Compound pepīyamāna -

Adverb -pepīyamānam -pepīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria