Declension table of pelava

Deva

NeuterSingularDualPlural
Nominativepelavam pelave pelavāni
Vocativepelava pelave pelavāni
Accusativepelavam pelave pelavāni
Instrumentalpelavena pelavābhyām pelavaiḥ
Dativepelavāya pelavābhyām pelavebhyaḥ
Ablativepelavāt pelavābhyām pelavebhyaḥ
Genitivepelavasya pelavayoḥ pelavānām
Locativepelave pelavayoḥ pelaveṣu

Compound pelava -

Adverb -pelavam -pelavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria