Declension table of ?peṭāka

Deva

MasculineSingularDualPlural
Nominativepeṭākaḥ peṭākau peṭākāḥ
Vocativepeṭāka peṭākau peṭākāḥ
Accusativepeṭākam peṭākau peṭākān
Instrumentalpeṭākena peṭākābhyām peṭākaiḥ peṭākebhiḥ
Dativepeṭākāya peṭākābhyām peṭākebhyaḥ
Ablativepeṭākāt peṭākābhyām peṭākebhyaḥ
Genitivepeṭākasya peṭākayoḥ peṭākānām
Locativepeṭāke peṭākayoḥ peṭākeṣu

Compound peṭāka -

Adverb -peṭākam -peṭākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria