Declension table of peṭa

Deva

MasculineSingularDualPlural
Nominativepeṭaḥ peṭau peṭāḥ
Vocativepeṭa peṭau peṭāḥ
Accusativepeṭam peṭau peṭān
Instrumentalpeṭena peṭābhyām peṭaiḥ peṭebhiḥ
Dativepeṭāya peṭābhyām peṭebhyaḥ
Ablativepeṭāt peṭābhyām peṭebhyaḥ
Genitivepeṭasya peṭayoḥ peṭānām
Locativepeṭe peṭayoḥ peṭeṣu

Compound peṭa -

Adverb -peṭam -peṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria