Declension table of ?peṭṭāla

Deva

MasculineSingularDualPlural
Nominativepeṭṭālaḥ peṭṭālau peṭṭālāḥ
Vocativepeṭṭāla peṭṭālau peṭṭālāḥ
Accusativepeṭṭālam peṭṭālau peṭṭālān
Instrumentalpeṭṭālena peṭṭālābhyām peṭṭālaiḥ peṭṭālebhiḥ
Dativepeṭṭālāya peṭṭālābhyām peṭṭālebhyaḥ
Ablativepeṭṭālāt peṭṭālābhyām peṭṭālebhyaḥ
Genitivepeṭṭālasya peṭṭālayoḥ peṭṭālānām
Locativepeṭṭāle peṭṭālayoḥ peṭṭāleṣu

Compound peṭṭāla -

Adverb -peṭṭālam -peṭṭālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria