Declension table of ?peṣi

Deva

MasculineSingularDualPlural
Nominativepeṣiḥ peṣī peṣayaḥ
Vocativepeṣe peṣī peṣayaḥ
Accusativepeṣim peṣī peṣīn
Instrumentalpeṣiṇā peṣibhyām peṣibhiḥ
Dativepeṣaye peṣibhyām peṣibhyaḥ
Ablativepeṣeḥ peṣibhyām peṣibhyaḥ
Genitivepeṣeḥ peṣyoḥ peṣīṇām
Locativepeṣau peṣyoḥ peṣiṣu

Compound peṣi -

Adverb -peṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria