Declension table of peṣaka

Deva

NeuterSingularDualPlural
Nominativepeṣakam peṣake peṣakāṇi
Vocativepeṣaka peṣake peṣakāṇi
Accusativepeṣakam peṣake peṣakāṇi
Instrumentalpeṣakeṇa peṣakābhyām peṣakaiḥ
Dativepeṣakāya peṣakābhyām peṣakebhyaḥ
Ablativepeṣakāt peṣakābhyām peṣakebhyaḥ
Genitivepeṣakasya peṣakayoḥ peṣakāṇām
Locativepeṣake peṣakayoḥ peṣakeṣu

Compound peṣaka -

Adverb -peṣakam -peṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria