Declension table of ?peṣāka

Deva

MasculineSingularDualPlural
Nominativepeṣākaḥ peṣākau peṣākāḥ
Vocativepeṣāka peṣākau peṣākāḥ
Accusativepeṣākam peṣākau peṣākān
Instrumentalpeṣākeṇa peṣākābhyām peṣākaiḥ peṣākebhiḥ
Dativepeṣākāya peṣākābhyām peṣākebhyaḥ
Ablativepeṣākāt peṣākābhyām peṣākebhyaḥ
Genitivepeṣākasya peṣākayoḥ peṣākāṇām
Locativepeṣāke peṣākayoḥ peṣākeṣu

Compound peṣāka -

Adverb -peṣākam -peṣākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria