Declension table of ?peṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativepeṣaṇīyā peṣaṇīye peṣaṇīyāḥ
Vocativepeṣaṇīye peṣaṇīye peṣaṇīyāḥ
Accusativepeṣaṇīyām peṣaṇīye peṣaṇīyāḥ
Instrumentalpeṣaṇīyayā peṣaṇīyābhyām peṣaṇīyābhiḥ
Dativepeṣaṇīyāyai peṣaṇīyābhyām peṣaṇīyābhyaḥ
Ablativepeṣaṇīyāyāḥ peṣaṇīyābhyām peṣaṇīyābhyaḥ
Genitivepeṣaṇīyāyāḥ peṣaṇīyayoḥ peṣaṇīyānām
Locativepeṣaṇīyāyām peṣaṇīyayoḥ peṣaṇīyāsu

Adverb -peṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria