Declension table of ?peṣaṇīputraka

Deva

MasculineSingularDualPlural
Nominativepeṣaṇīputrakaḥ peṣaṇīputrakau peṣaṇīputrakāḥ
Vocativepeṣaṇīputraka peṣaṇīputrakau peṣaṇīputrakāḥ
Accusativepeṣaṇīputrakam peṣaṇīputrakau peṣaṇīputrakān
Instrumentalpeṣaṇīputrakeṇa peṣaṇīputrakābhyām peṣaṇīputrakaiḥ peṣaṇīputrakebhiḥ
Dativepeṣaṇīputrakāya peṣaṇīputrakābhyām peṣaṇīputrakebhyaḥ
Ablativepeṣaṇīputrakāt peṣaṇīputrakābhyām peṣaṇīputrakebhyaḥ
Genitivepeṣaṇīputrakasya peṣaṇīputrakayoḥ peṣaṇīputrakāṇām
Locativepeṣaṇīputrake peṣaṇīputrakayoḥ peṣaṇīputrakeṣu

Compound peṣaṇīputraka -

Adverb -peṣaṇīputrakam -peṣaṇīputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria