Declension table of peṣaṇī

Deva

FeminineSingularDualPlural
Nominativepeṣaṇī peṣaṇyau peṣaṇyaḥ
Vocativepeṣaṇi peṣaṇyau peṣaṇyaḥ
Accusativepeṣaṇīm peṣaṇyau peṣaṇīḥ
Instrumentalpeṣaṇyā peṣaṇībhyām peṣaṇībhiḥ
Dativepeṣaṇyai peṣaṇībhyām peṣaṇībhyaḥ
Ablativepeṣaṇyāḥ peṣaṇībhyām peṣaṇībhyaḥ
Genitivepeṣaṇyāḥ peṣaṇyoḥ peṣaṇīnām
Locativepeṣaṇyām peṣaṇyoḥ peṣaṇīṣu

Compound peṣaṇi - peṣaṇī -

Adverb -peṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria