Declension table of ?peṣaṇi

Deva

FeminineSingularDualPlural
Nominativepeṣaṇiḥ peṣaṇī peṣaṇayaḥ
Vocativepeṣaṇe peṣaṇī peṣaṇayaḥ
Accusativepeṣaṇim peṣaṇī peṣaṇīḥ
Instrumentalpeṣaṇyā peṣaṇibhyām peṣaṇibhiḥ
Dativepeṣaṇyai peṣaṇaye peṣaṇibhyām peṣaṇibhyaḥ
Ablativepeṣaṇyāḥ peṣaṇeḥ peṣaṇibhyām peṣaṇibhyaḥ
Genitivepeṣaṇyāḥ peṣaṇeḥ peṣaṇyoḥ peṣaṇīnām
Locativepeṣaṇyām peṣaṇau peṣaṇyoḥ peṣaṇiṣu

Compound peṣaṇi -

Adverb -peṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria