Declension table of ?peṣaṇavatā

Deva

FeminineSingularDualPlural
Nominativepeṣaṇavatā peṣaṇavate peṣaṇavatāḥ
Vocativepeṣaṇavate peṣaṇavate peṣaṇavatāḥ
Accusativepeṣaṇavatām peṣaṇavate peṣaṇavatāḥ
Instrumentalpeṣaṇavatayā peṣaṇavatābhyām peṣaṇavatābhiḥ
Dativepeṣaṇavatāyai peṣaṇavatābhyām peṣaṇavatābhyaḥ
Ablativepeṣaṇavatāyāḥ peṣaṇavatābhyām peṣaṇavatābhyaḥ
Genitivepeṣaṇavatāyāḥ peṣaṇavatayoḥ peṣaṇavatānām
Locativepeṣaṇavatāyām peṣaṇavatayoḥ peṣaṇavatāsu

Adverb -peṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria