Declension table of ?peṣaṇavat

Deva

NeuterSingularDualPlural
Nominativepeṣaṇavat peṣaṇavantī peṣaṇavatī peṣaṇavanti
Vocativepeṣaṇavat peṣaṇavantī peṣaṇavatī peṣaṇavanti
Accusativepeṣaṇavat peṣaṇavantī peṣaṇavatī peṣaṇavanti
Instrumentalpeṣaṇavatā peṣaṇavadbhyām peṣaṇavadbhiḥ
Dativepeṣaṇavate peṣaṇavadbhyām peṣaṇavadbhyaḥ
Ablativepeṣaṇavataḥ peṣaṇavadbhyām peṣaṇavadbhyaḥ
Genitivepeṣaṇavataḥ peṣaṇavatoḥ peṣaṇavatām
Locativepeṣaṇavati peṣaṇavatoḥ peṣaṇavatsu

Adverb -peṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria