Declension table of peṣaṇa

Deva

NeuterSingularDualPlural
Nominativepeṣaṇam peṣaṇe peṣaṇāni
Vocativepeṣaṇa peṣaṇe peṣaṇāni
Accusativepeṣaṇam peṣaṇe peṣaṇāni
Instrumentalpeṣaṇena peṣaṇābhyām peṣaṇaiḥ
Dativepeṣaṇāya peṣaṇābhyām peṣaṇebhyaḥ
Ablativepeṣaṇāt peṣaṇābhyām peṣaṇebhyaḥ
Genitivepeṣaṇasya peṣaṇayoḥ peṣaṇānām
Locativepeṣaṇe peṣaṇayoḥ peṣaṇeṣu

Compound peṣaṇa -

Adverb -peṣaṇam -peṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria