Declension table of ?peṇḍa

Deva

MasculineSingularDualPlural
Nominativepeṇḍaḥ peṇḍau peṇḍāḥ
Vocativepeṇḍa peṇḍau peṇḍāḥ
Accusativepeṇḍam peṇḍau peṇḍān
Instrumentalpeṇḍena peṇḍābhyām peṇḍaiḥ peṇḍebhiḥ
Dativepeṇḍāya peṇḍābhyām peṇḍebhyaḥ
Ablativepeṇḍāt peṇḍābhyām peṇḍebhyaḥ
Genitivepeṇḍasya peṇḍayoḥ peṇḍānām
Locativepeṇḍe peṇḍayoḥ peṇḍeṣu

Compound peṇḍa -

Adverb -peṇḍam -peṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria