Declension table of ?peḍhāla

Deva

MasculineSingularDualPlural
Nominativepeḍhālaḥ peḍhālau peḍhālāḥ
Vocativepeḍhāla peḍhālau peḍhālāḥ
Accusativepeḍhālam peḍhālau peḍhālān
Instrumentalpeḍhālena peḍhālābhyām peḍhālaiḥ peḍhālebhiḥ
Dativepeḍhālāya peḍhālābhyām peḍhālebhyaḥ
Ablativepeḍhālāt peḍhālābhyām peḍhālebhyaḥ
Genitivepeḍhālasya peḍhālayoḥ peḍhālānām
Locativepeḍhāle peḍhālayoḥ peḍhāleṣu

Compound peḍhāla -

Adverb -peḍhālam -peḍhālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria