Declension table of ?pañjaracālananyāya

Deva

MasculineSingularDualPlural
Nominativepañjaracālananyāyaḥ pañjaracālananyāyau pañjaracālananyāyāḥ
Vocativepañjaracālananyāya pañjaracālananyāyau pañjaracālananyāyāḥ
Accusativepañjaracālananyāyam pañjaracālananyāyau pañjaracālananyāyān
Instrumentalpañjaracālananyāyena pañjaracālananyāyābhyām pañjaracālananyāyaiḥ pañjaracālananyāyebhiḥ
Dativepañjaracālananyāyāya pañjaracālananyāyābhyām pañjaracālananyāyebhyaḥ
Ablativepañjaracālananyāyāt pañjaracālananyāyābhyām pañjaracālananyāyebhyaḥ
Genitivepañjaracālananyāyasya pañjaracālananyāyayoḥ pañjaracālananyāyānām
Locativepañjaracālananyāye pañjaracālananyāyayoḥ pañjaracālananyāyeṣu

Compound pañjaracālananyāya -

Adverb -pañjaracālananyāyam -pañjaracālananyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria