Declension table of ?pañjarabhājā

Deva

FeminineSingularDualPlural
Nominativepañjarabhājā pañjarabhāje pañjarabhājāḥ
Vocativepañjarabhāje pañjarabhāje pañjarabhājāḥ
Accusativepañjarabhājām pañjarabhāje pañjarabhājāḥ
Instrumentalpañjarabhājayā pañjarabhājābhyām pañjarabhājābhiḥ
Dativepañjarabhājāyai pañjarabhājābhyām pañjarabhājābhyaḥ
Ablativepañjarabhājāyāḥ pañjarabhājābhyām pañjarabhājābhyaḥ
Genitivepañjarabhājāyāḥ pañjarabhājayoḥ pañjarabhājānām
Locativepañjarabhājāyām pañjarabhājayoḥ pañjarabhājāsu

Adverb -pañjarabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria