Declension table of ?pañjarākheṭa

Deva

MasculineSingularDualPlural
Nominativepañjarākheṭaḥ pañjarākheṭau pañjarākheṭāḥ
Vocativepañjarākheṭa pañjarākheṭau pañjarākheṭāḥ
Accusativepañjarākheṭam pañjarākheṭau pañjarākheṭān
Instrumentalpañjarākheṭena pañjarākheṭābhyām pañjarākheṭaiḥ pañjarākheṭebhiḥ
Dativepañjarākheṭāya pañjarākheṭābhyām pañjarākheṭebhyaḥ
Ablativepañjarākheṭāt pañjarākheṭābhyām pañjarākheṭebhyaḥ
Genitivepañjarākheṭasya pañjarākheṭayoḥ pañjarākheṭānām
Locativepañjarākheṭe pañjarākheṭayoḥ pañjarākheṭeṣu

Compound pañjarākheṭa -

Adverb -pañjarākheṭam -pañjarākheṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria