Declension table of ?pañcopākhyānasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepañcopākhyānasaṅgrahaḥ pañcopākhyānasaṅgrahau pañcopākhyānasaṅgrahāḥ
Vocativepañcopākhyānasaṅgraha pañcopākhyānasaṅgrahau pañcopākhyānasaṅgrahāḥ
Accusativepañcopākhyānasaṅgraham pañcopākhyānasaṅgrahau pañcopākhyānasaṅgrahān
Instrumentalpañcopākhyānasaṅgraheṇa pañcopākhyānasaṅgrahābhyām pañcopākhyānasaṅgrahaiḥ pañcopākhyānasaṅgrahebhiḥ
Dativepañcopākhyānasaṅgrahāya pañcopākhyānasaṅgrahābhyām pañcopākhyānasaṅgrahebhyaḥ
Ablativepañcopākhyānasaṅgrahāt pañcopākhyānasaṅgrahābhyām pañcopākhyānasaṅgrahebhyaḥ
Genitivepañcopākhyānasaṅgrahasya pañcopākhyānasaṅgrahayoḥ pañcopākhyānasaṅgrahāṇām
Locativepañcopākhyānasaṅgrahe pañcopākhyānasaṅgrahayoḥ pañcopākhyānasaṅgraheṣu

Compound pañcopākhyānasaṅgraha -

Adverb -pañcopākhyānasaṅgraham -pañcopākhyānasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria