Declension table of ?pañcopākhyāna

Deva

NeuterSingularDualPlural
Nominativepañcopākhyānam pañcopākhyāne pañcopākhyānāni
Vocativepañcopākhyāna pañcopākhyāne pañcopākhyānāni
Accusativepañcopākhyānam pañcopākhyāne pañcopākhyānāni
Instrumentalpañcopākhyānena pañcopākhyānābhyām pañcopākhyānaiḥ
Dativepañcopākhyānāya pañcopākhyānābhyām pañcopākhyānebhyaḥ
Ablativepañcopākhyānāt pañcopākhyānābhyām pañcopākhyānebhyaḥ
Genitivepañcopākhyānasya pañcopākhyānayoḥ pañcopākhyānānām
Locativepañcopākhyāne pañcopākhyānayoḥ pañcopākhyāneṣu

Compound pañcopākhyāna -

Adverb -pañcopākhyānam -pañcopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria