Declension table of ?pañcinī

Deva

FeminineSingularDualPlural
Nominativepañcinī pañcinyau pañcinyaḥ
Vocativepañcini pañcinyau pañcinyaḥ
Accusativepañcinīm pañcinyau pañcinīḥ
Instrumentalpañcinyā pañcinībhyām pañcinībhiḥ
Dativepañcinyai pañcinībhyām pañcinībhyaḥ
Ablativepañcinyāḥ pañcinībhyām pañcinībhyaḥ
Genitivepañcinyāḥ pañcinyoḥ pañcinīnām
Locativepañcinyām pañcinyoḥ pañcinīṣu

Compound pañcini - pañcinī -

Adverb -pañcini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria