Declension table of ?pañcikā

Deva

FeminineSingularDualPlural
Nominativepañcikā pañcike pañcikāḥ
Vocativepañcike pañcike pañcikāḥ
Accusativepañcikām pañcike pañcikāḥ
Instrumentalpañcikayā pañcikābhyām pañcikābhiḥ
Dativepañcikāyai pañcikābhyām pañcikābhyaḥ
Ablativepañcikāyāḥ pañcikābhyām pañcikābhyaḥ
Genitivepañcikāyāḥ pañcikayoḥ pañcikānām
Locativepañcikāyām pañcikayoḥ pañcikāsu

Adverb -pañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria