Declension table of ?pañcika

Deva

MasculineSingularDualPlural
Nominativepañcikaḥ pañcikau pañcikāḥ
Vocativepañcika pañcikau pañcikāḥ
Accusativepañcikam pañcikau pañcikān
Instrumentalpañcikena pañcikābhyām pañcikaiḥ pañcikebhiḥ
Dativepañcikāya pañcikābhyām pañcikebhyaḥ
Ablativepañcikāt pañcikābhyām pañcikebhyaḥ
Genitivepañcikasya pañcikayoḥ pañcikānām
Locativepañcike pañcikayoḥ pañcikeṣu

Compound pañcika -

Adverb -pañcikam -pañcikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria