Declension table of ?pañcīkaraṇavivaraṇa

Deva

NeuterSingularDualPlural
Nominativepañcīkaraṇavivaraṇam pañcīkaraṇavivaraṇe pañcīkaraṇavivaraṇāni
Vocativepañcīkaraṇavivaraṇa pañcīkaraṇavivaraṇe pañcīkaraṇavivaraṇāni
Accusativepañcīkaraṇavivaraṇam pañcīkaraṇavivaraṇe pañcīkaraṇavivaraṇāni
Instrumentalpañcīkaraṇavivaraṇena pañcīkaraṇavivaraṇābhyām pañcīkaraṇavivaraṇaiḥ
Dativepañcīkaraṇavivaraṇāya pañcīkaraṇavivaraṇābhyām pañcīkaraṇavivaraṇebhyaḥ
Ablativepañcīkaraṇavivaraṇāt pañcīkaraṇavivaraṇābhyām pañcīkaraṇavivaraṇebhyaḥ
Genitivepañcīkaraṇavivaraṇasya pañcīkaraṇavivaraṇayoḥ pañcīkaraṇavivaraṇānām
Locativepañcīkaraṇavivaraṇe pañcīkaraṇavivaraṇayoḥ pañcīkaraṇavivaraṇeṣu

Compound pañcīkaraṇavivaraṇa -

Adverb -pañcīkaraṇavivaraṇam -pañcīkaraṇavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria