Declension table of ?pañcīkaraṇavārttikābharaṇa

Deva

NeuterSingularDualPlural
Nominativepañcīkaraṇavārttikābharaṇam pañcīkaraṇavārttikābharaṇe pañcīkaraṇavārttikābharaṇāni
Vocativepañcīkaraṇavārttikābharaṇa pañcīkaraṇavārttikābharaṇe pañcīkaraṇavārttikābharaṇāni
Accusativepañcīkaraṇavārttikābharaṇam pañcīkaraṇavārttikābharaṇe pañcīkaraṇavārttikābharaṇāni
Instrumentalpañcīkaraṇavārttikābharaṇena pañcīkaraṇavārttikābharaṇābhyām pañcīkaraṇavārttikābharaṇaiḥ
Dativepañcīkaraṇavārttikābharaṇāya pañcīkaraṇavārttikābharaṇābhyām pañcīkaraṇavārttikābharaṇebhyaḥ
Ablativepañcīkaraṇavārttikābharaṇāt pañcīkaraṇavārttikābharaṇābhyām pañcīkaraṇavārttikābharaṇebhyaḥ
Genitivepañcīkaraṇavārttikābharaṇasya pañcīkaraṇavārttikābharaṇayoḥ pañcīkaraṇavārttikābharaṇānām
Locativepañcīkaraṇavārttikābharaṇe pañcīkaraṇavārttikābharaṇayoḥ pañcīkaraṇavārttikābharaṇeṣu

Compound pañcīkaraṇavārttikābharaṇa -

Adverb -pañcīkaraṇavārttikābharaṇam -pañcīkaraṇavārttikābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria