Declension table of ?pañcīkaraṇavārttika

Deva

NeuterSingularDualPlural
Nominativepañcīkaraṇavārttikam pañcīkaraṇavārttike pañcīkaraṇavārttikāni
Vocativepañcīkaraṇavārttika pañcīkaraṇavārttike pañcīkaraṇavārttikāni
Accusativepañcīkaraṇavārttikam pañcīkaraṇavārttike pañcīkaraṇavārttikāni
Instrumentalpañcīkaraṇavārttikena pañcīkaraṇavārttikābhyām pañcīkaraṇavārttikaiḥ
Dativepañcīkaraṇavārttikāya pañcīkaraṇavārttikābhyām pañcīkaraṇavārttikebhyaḥ
Ablativepañcīkaraṇavārttikāt pañcīkaraṇavārttikābhyām pañcīkaraṇavārttikebhyaḥ
Genitivepañcīkaraṇavārttikasya pañcīkaraṇavārttikayoḥ pañcīkaraṇavārttikānām
Locativepañcīkaraṇavārttike pañcīkaraṇavārttikayoḥ pañcīkaraṇavārttikeṣu

Compound pañcīkaraṇavārttika -

Adverb -pañcīkaraṇavārttikam -pañcīkaraṇavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria