Declension table of ?pañcīkaraṇaprakriyā

Deva

FeminineSingularDualPlural
Nominativepañcīkaraṇaprakriyā pañcīkaraṇaprakriye pañcīkaraṇaprakriyāḥ
Vocativepañcīkaraṇaprakriye pañcīkaraṇaprakriye pañcīkaraṇaprakriyāḥ
Accusativepañcīkaraṇaprakriyām pañcīkaraṇaprakriye pañcīkaraṇaprakriyāḥ
Instrumentalpañcīkaraṇaprakriyayā pañcīkaraṇaprakriyābhyām pañcīkaraṇaprakriyābhiḥ
Dativepañcīkaraṇaprakriyāyai pañcīkaraṇaprakriyābhyām pañcīkaraṇaprakriyābhyaḥ
Ablativepañcīkaraṇaprakriyāyāḥ pañcīkaraṇaprakriyābhyām pañcīkaraṇaprakriyābhyaḥ
Genitivepañcīkaraṇaprakriyāyāḥ pañcīkaraṇaprakriyayoḥ pañcīkaraṇaprakriyāṇām
Locativepañcīkaraṇaprakriyāyām pañcīkaraṇaprakriyayoḥ pañcīkaraṇaprakriyāsu

Adverb -pañcīkaraṇaprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria