Declension table of pañcīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepañcīkaraṇam pañcīkaraṇe pañcīkaraṇāni
Vocativepañcīkaraṇa pañcīkaraṇe pañcīkaraṇāni
Accusativepañcīkaraṇam pañcīkaraṇe pañcīkaraṇāni
Instrumentalpañcīkaraṇena pañcīkaraṇābhyām pañcīkaraṇaiḥ
Dativepañcīkaraṇāya pañcīkaraṇābhyām pañcīkaraṇebhyaḥ
Ablativepañcīkaraṇāt pañcīkaraṇābhyām pañcīkaraṇebhyaḥ
Genitivepañcīkaraṇasya pañcīkaraṇayoḥ pañcīkaraṇānām
Locativepañcīkaraṇe pañcīkaraṇayoḥ pañcīkaraṇeṣu

Compound pañcīkaraṇa -

Adverb -pañcīkaraṇam -pañcīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria