Declension table of ?pañcīkṛtaṭīkā

Deva

FeminineSingularDualPlural
Nominativepañcīkṛtaṭīkā pañcīkṛtaṭīke pañcīkṛtaṭīkāḥ
Vocativepañcīkṛtaṭīke pañcīkṛtaṭīke pañcīkṛtaṭīkāḥ
Accusativepañcīkṛtaṭīkām pañcīkṛtaṭīke pañcīkṛtaṭīkāḥ
Instrumentalpañcīkṛtaṭīkayā pañcīkṛtaṭīkābhyām pañcīkṛtaṭīkābhiḥ
Dativepañcīkṛtaṭīkāyai pañcīkṛtaṭīkābhyām pañcīkṛtaṭīkābhyaḥ
Ablativepañcīkṛtaṭīkāyāḥ pañcīkṛtaṭīkābhyām pañcīkṛtaṭīkābhyaḥ
Genitivepañcīkṛtaṭīkāyāḥ pañcīkṛtaṭīkayoḥ pañcīkṛtaṭīkānām
Locativepañcīkṛtaṭīkāyām pañcīkṛtaṭīkayoḥ pañcīkṛtaṭīkāsu

Adverb -pañcīkṛtaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria